B 13-3 Vaiśākhamāhātmya

Template:NR

Manuscript culture infobox

Filmed in: B 13/3
Title: Vaiśākhamāhātmya
Dimensions: 36 x 4.5 cm x 115 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date: LS 504
Acc No.: NAK 5/369
Remarks:

Reel No. B 13/3

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇottarakhaṇḍa

Author Vyāsa

Subject Karmakāṇḍa/ Māhātmya

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm–leaf

State damaged at margins

Size 36 x 4.5 cm.

Binding Hole 1 in the centre

Folios 115

Lines per Folio 3–5

Foliation figures in the left margin of the verso

Scribe Mohana

Date of Copying LS 504 vaiśākhakṛṣṇa 12 budhavāra (~ 1384 AD)

Place of Copying Parvapallī

Place of Deposit NAK

Accession No. 5–369

Manuscript Features

Fols. 79–106 are damaged at left margins.

Excerpts

Beginning

❖ oṃ namo gaṇapataye || ambarīṣa uvāca ||

yad etat paramaṃ brahma vedavādibhir ucyate |
sa devaḥ puṇḍarīkākṣas svayaṃ nārāyaṇaḥ paraḥ ||
yo mūrtto mūrttimān īśo vyakto vyktas sanātanaḥ |
sarvvadevamayo cintyo dhyātavyas sa kathaṃ hariḥ ||
yasmin sarvvam idaṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ ||
avyaktam ekaṃ paramaṃ sa paramātmeti viśrutaṃ || (fol.1v1–3)

nārada uvāca ||

sādhu pṛṣṭaṃ mahīpāla viṣṇubhaktimatā tvayā |
jānatā paramaṃ dharmmam ekaṃ mādhavasevanaṃ | (fol.2v4)

Sub–Colophons

iti padmapurāṇe pātālakhaṇḍe vaiśāṣa(!)māhātmye prathamo dhyāyaḥ || (fol.12v4)

iti padmapurāṇe pātālakhaṇḍe vaiśāṣa(!)māhātmye dvitīyo dhyāyaḥ || (fol.16v3–4)

iti padmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye tṛtīyo dhyāyaḥ || (fol.18v5)

iti padmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye devaśarmmopākhyānaṃ || (fol.23r5)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye pañcamo dhyāyaḥ || (fol.27r3)

iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasaṃvāde vaiśākhamāhātmye ṣaṣṭho ’dhyāyaḥ || (fol.28r4–5)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye citropākhyāne saptamo dhyāyaḥ || || (fol.38r4–5)

iti śrīpadmapurāṇe pātālakhaṇḍe pañcāśatsāhasryāṃ saṃhitāyāṃ nāradāmbarīṣasamvāde vaiśākhamāhātmye citropākhyāne ’ṣṭamo dhyāyaḥ || || (fol.39r3–4)

iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasamvāde vaiśākhamāhātmye pretopākhyāne pāpapraśamanaṃ stotraṃ nāma daśamo dhyāyaḥ ||<ref name="ftn1">The colophon to the ninth adhyāya seems to be missing. </ref> || || (fol.52v3–5)

iti śrīpadmapurāṇe vaiśākhamāhātmye nāradāmbarīṣasamvādaḥ || || (fol.65r1–2)

iti śrīpadmapurāṇe pātālakhaṇḍevaiśākhamāhātmye śrīādivarāhapṛthvīsamvādo X [8] X samvādo nāma dvādaśo dhyāyaḥ || || (fol.80v1–2)

iti padmapurāṇe vaiśākhamāhātmye trayodaśo dhyāyaḥ || || (fol.95r1–2)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmyaṃ sampūrṇṇam || (fol.115r1) <references/>

End

tasya mādhavamāsasya puṇyākhyānaṃ prasaṅgataḥ |
prasaṅgād ida///
/// .. vaiśākhasyāghaśodhanaṃ |
atha śṛṇvantu bhūyas tvaṃ yat pṛṣṭo haṃ tvayānaghāḥ |
prahlā///
/// tran tatra saṃgrāmaṃ sa viṣṇunā || (fol. 114v2–115r1)

Colophon

śubham astv etal lekha… [sadai]va || ❖ || lasaṃ 504 vaiśākhakṛṣṇadvādaśyāṃ budhe. parvvapallīsaṃ śrīmohanaśarmmabhir llikhitaṃ || namo stu tābhyāṃ ||

vedābhrabāṇāṅkitalakṣmaṇābde
māse śubhe mādhavasaṃjñake ca |
tithau murārer vvidhusūnuvāre
vyalekhi pustī khalu mohanena ||

śrīmanmurāricaraṇāmbujayoḥ praṇāmaḥ || (fol.115r1–3)

Microfilm Details

Reel No. B 13/3

Date of Filming 20-08-1970

Exposures 116

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002