B 13-3 Vaiśākhamāhātmya
Manuscript culture infobox
Filmed in: B 13/3
Title: Vaiśākhamāhātmya
Dimensions: 36 x 4.5 cm x 115 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date: LS 504
Acc No.: NAK 5/369
Remarks:
Reel No. B 13/3
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇottarakhaṇḍa
Author Vyāsa
Subject Karmakāṇḍa/ Māhātmya
Language Sanskrit
Text Features
Manuscript Details
Script Maithili
Material palm–leaf
State damaged at margins
Size 36 x 4.5 cm.
Binding Hole 1 in the centre
Folios 115
Lines per Folio 3–5
Foliation figures in the left margin of the verso
Scribe Mohana
Date of Copying LS 504 vaiśākhakṛṣṇa 12 budhavāra (~ 1384 AD)
Place of Copying Parvapallī
Place of Deposit NAK
Accession No. 5–369
Manuscript Features
Fols. 79–106 are damaged at left margins.
Excerpts
Beginning
❖ oṃ namo gaṇapataye || ambarīṣa uvāca ||
yad etat paramaṃ brahma vedavādibhir ucyate |
sa devaḥ puṇḍarīkākṣas svayaṃ nārāyaṇaḥ paraḥ ||
yo mūrtto mūrttimān īśo vyakto vyktas sanātanaḥ |
sarvvadevamayo cintyo dhyātavyas sa kathaṃ hariḥ ||
yasmin sarvvam idaṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ ||
avyaktam ekaṃ paramaṃ sa paramātmeti viśrutaṃ || (fol.1v1–3)
nārada uvāca ||
sādhu pṛṣṭaṃ mahīpāla viṣṇubhaktimatā tvayā |
jānatā paramaṃ dharmmam ekaṃ mādhavasevanaṃ | (fol.2v4)
Sub–Colophons
iti padmapurāṇe pātālakhaṇḍe vaiśāṣa(!)māhātmye prathamo dhyāyaḥ || (fol.12v4)
iti padmapurāṇe pātālakhaṇḍe vaiśāṣa(!)māhātmye dvitīyo dhyāyaḥ || (fol.16v3–4)
iti padmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye tṛtīyo dhyāyaḥ || (fol.18v5)
iti padmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye devaśarmmopākhyānaṃ || (fol.23r5)
iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye pañcamo dhyāyaḥ || (fol.27r3)
iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasaṃvāde vaiśākhamāhātmye ṣaṣṭho ’dhyāyaḥ || (fol.28r4–5)
iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye citropākhyāne saptamo dhyāyaḥ || || (fol.38r4–5)
iti śrīpadmapurāṇe pātālakhaṇḍe pañcāśatsāhasryāṃ saṃhitāyāṃ nāradāmbarīṣasamvāde vaiśākhamāhātmye citropākhyāne ’ṣṭamo dhyāyaḥ || || (fol.39r3–4)
iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasamvāde vaiśākhamāhātmye pretopākhyāne pāpapraśamanaṃ stotraṃ nāma daśamo dhyāyaḥ ||<ref name="ftn1">The colophon to the ninth adhyāya seems to be missing. </ref> || || (fol.52v3–5)
iti śrīpadmapurāṇe vaiśākhamāhātmye nāradāmbarīṣasamvādaḥ || || (fol.65r1–2)
iti śrīpadmapurāṇe pātālakhaṇḍevaiśākhamāhātmye śrīādivarāhapṛthvīsamvādo X [8] X samvādo nāma dvādaśo dhyāyaḥ || || (fol.80v1–2)
iti padmapurāṇe vaiśākhamāhātmye trayodaśo dhyāyaḥ || || (fol.95r1–2)
iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmyaṃ sampūrṇṇam || (fol.115r1) <references/>
End
tasya mādhavamāsasya puṇyākhyānaṃ prasaṅgataḥ |
prasaṅgād ida///
/// .. vaiśākhasyāghaśodhanaṃ |
atha śṛṇvantu bhūyas tvaṃ yat pṛṣṭo haṃ tvayānaghāḥ |
prahlā///
/// tran tatra saṃgrāmaṃ sa viṣṇunā || (fol. 114v2–115r1)
Colophon
śubham astv etal lekha… [sadai]va || ❖ || lasaṃ 504 vaiśākhakṛṣṇadvādaśyāṃ budhe. parvvapallīsaṃ śrīmohanaśarmmabhir llikhitaṃ || namo stu tābhyāṃ ||
vedābhrabāṇāṅkitalakṣmaṇābde
māse śubhe mādhavasaṃjñake ca |
tithau murārer vvidhusūnuvāre
vyalekhi pustī khalu mohanena ||
śrīmanmurāricaraṇāmbujayoḥ praṇāmaḥ || (fol.115r1–3)
Microfilm Details
Reel No. B 13/3
Date of Filming 20-08-1970
Exposures 116
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002